A 977-21 Karpūrastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 977/21
Title: Karpūrastotra
Dimensions: 24.7 x 10.7 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1887
Acc No.: NAK 4/2811
Remarks:
Reel No. A 977-21 Inventory No. 30683
Title Karpūrastotra and Karpūrastavadīpikā
Remarks Alternative titles of the root text are Karpūrastava, Dakṣiṇakālikākarpūrastotra and Dakṣiṇakālikākarpūrastava. The root text is ascribed in the colophon to the Gandharvarājatantra.
Author <<< usually ascribed to Mahākāla who does not seem to be mentioned in this particular MS>>> (root text), Kāśīnāthabhaṭṭa (commentary)
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 24.7 x 10.7 cm
Folios 21
Lines per Folio 5–10
Foliation figures on the verso, in the upper left-hand margin under the abbreviation karpū. ṭī. and in the lower right-hand margin under the word guruḥ
Scribe Vijayānanda
Date of Copying SAM 1887
Place of Deposit NAK
Accession No. 4/2811
Manuscript Features
<<<Check where the root text appears.>>>
Excerpts
«Beginning of the root text:»
śrīgaṇeśāya namaḥ ||
karpūraṃ madhyamāntyasvarapararahitaṃ senduvāmākṣiyuktaṃ
bījaṃ te mātar etat tripuraharavadhu triḥkṛtaṃ ye japanti ||
teṣāṃ gadyāni padyāni ca mukhakuharād ullasanty eva vācaḥ
svacchandaṃ dhvāntadhārādhararucirucire sarvasiddhiṃ gatānām || 1 || (fol. 5r, 3–5)
«Beginning of the commentary:»
śrīgaṇeśāya namaḥ ||
anādyāyākhilādyāya bhāyine gatanāyine ||
arūpāya sarūpāya dakṣiṇāmūrttaye namaḥ || 1 ||
na jānāmi tīrthaṃ na jānāmi yogaṃ
na jānāmi muktyālayam vā kim etat ||
na jānāmi bhaktiṃ vrataṃ cāpi mātar
gatis tvaṃ matis tvaṃ tvam ekā bhavānī || 2 ||
kālikāṃ sakalalokapālikāṃ
lohitāktagalamuṇḍamālikām ||
bhāvayāmi kavitāpraṇālikāṃ
dehakāṃtijitameghamālikām ||
natvā viśveśvaraṃ devaṃ mātaraṃ pitaraṃ tathā ||
kāśīnāthaḥ pratanute karpūrastavadīpikāṃ || (fol. 1v, 1–5)
«End of the root text:»
kuraṃgākṣīvṛṃdaṃ tam anusarati premataralaṃ
vaśas tasya kṣoṇīpatir api kuverapratinidhiḥ
ripuḥ kārāgāraṃ kalayati tataḥ kelikalayā
cirañ jīvanmuktaḥ sa bhavati subhaktaḥ pratijanuḥ || 22 || (fol. 20r, 4–5, 20v, 4–5)
«End of the commentary:»
saṃgacchati paraṃ sthānaṃ yatra devī vyavasthiteti ||
paraśivaḥ kālīpūjopakaraṇaṃ svalpaṃ vā yadi vā bahu |
kṛtvā vittānusāreṇa brahmaloke mahīyate || || ||
kukarmī kusaṃgī kubuddhiḥ kudāsaḥ
sadācārahīnaḥ kadācāralīnaḥ ||
kudṛṣṭiḥ kuvākyaṃ(!) sadāhaṃ bhajāmi
gatis tvaṃ tvam ekā bhavānī bhavānīti |
bhavaṃ jīvanarūpaṃ jalaṃ ānayati jīvayatīti bhavānī || 22 || || (fol. 20v, 7–8, 21v, 1–2)
«Colophon of the root text:»
iti śrīkarpūrastotraṃ samāptam || (fol. 20v, 5)
«Colophon of the commentary:»
iti śrībhaṭṭopanāmaka jayarāmabhaṭṭasutavārāṇasīgarbhasaṃbhavadakṣiṇācāramatapravarttakakāśīnāthabhaṭṭaviracitā karpūrastavadīpikā samāptā || || śubham astu sarvadā || || ||
saṃvat 1887 māghaśuklapaṃcamīdine likhitam idaṃ pustakaṃ vijayānaṃdena || śrī gurvarpaṇam astu || (fol. 21v, 3–5)
Microfilm Details
Reel No. A 977/21
Date of Filming 20-01-1985
Exposures 21
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 27-08-2008
Bibliography