A 977-21 Karpūrastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 977/21
Title: Karpūrastotra
Dimensions: 24.7 x 10.7 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1887
Acc No.: NAK 4/2811
Remarks:


Reel No. A 977-21 Inventory No. 30683

Title Karpūrastotra and Karpūrastavadīpikā

Remarks Alternative titles of the root text are Karpūrastava, Dakṣiṇakālikākarpūrastotra and Dakṣiṇakālikākarpūrastava. The root text is ascribed in the colophon to the Gandharvarājatantra.

Author <<< usually ascribed to Mahākāla who does not seem to be mentioned in this particular MS>>> (root text), Kāśīnāthabhaṭṭa (commentary)

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 24.7 x 10.7 cm

Folios 21

Lines per Folio 5–10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation karpū. ṭī. and in the lower right-hand margin under the word guruḥ

Scribe Vijayānanda

Date of Copying SAM 1887

Place of Deposit NAK

Accession No. 4/2811

Manuscript Features

<<<Check where the root text appears.>>>

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya namaḥ ||

karpūraṃ madhyamāntyasvarapararahitaṃ senduvāmākṣiyuktaṃ

bījaṃ te mātar etat tripuraharavadhu triḥkṛtaṃ ye japanti ||

teṣāṃ gadyāni padyāni ca mukhakuharād ullasanty eva vācaḥ

svacchandaṃ dhvāntadhārādhararucirucire sarvasiddhiṃ gatānām || 1 || (fol. 5r, 3–5)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||

anādyāyākhilādyāya bhāyine gatanāyine ||

arūpāya sarūpāya dakṣiṇāmūrttaye namaḥ || 1 ||

na jānāmi tīrthaṃ na jānāmi yogaṃ

na jānāmi muktyālayam vā kim etat ||

na jānāmi bhaktiṃ vrataṃ cāpi mātar

gatis tvaṃ matis tvaṃ tvam ekā bhavānī || 2 ||

kālikāṃ sakalalokapālikāṃ

lohitāktagalamuṇḍamālikām ||

bhāvayāmi kavitāpraṇālikāṃ

dehakāṃtijitameghamālikām ||

natvā viśveśvaraṃ devaṃ mātaraṃ pitaraṃ tathā ||

kāśīnāthaḥ pratanute karpūrastavadīpikāṃ || (fol. 1v, 1–5)

«End of the root text:»

kuraṃgākṣīvṛṃdaṃ tam anusarati premataralaṃ

vaśas tasya kṣoṇīpatir api kuverapratinidhiḥ

ripuḥ kārāgāraṃ kalayati tataḥ kelikalayā

cirañ jīvanmuktaḥ sa bhavati subhaktaḥ pratijanuḥ || 22 || (fol. 20r, 4–5, 20v, 4–5)

«End of the commentary:»

saṃgacchati paraṃ sthānaṃ yatra devī vyavasthiteti ||

paraśivaḥ kālīpūjopakaraṇaṃ svalpaṃ vā yadi vā bahu |

kṛtvā vittānusāreṇa brahmaloke mahīyate || || ||

kukarmī kusaṃgī kubuddhiḥ kudāsaḥ

sadācārahīnaḥ kadācāralīnaḥ ||

kudṛṣṭiḥ kuvākyaṃ(!) sadāhaṃ bhajāmi

gatis tvaṃ tvam ekā bhavānī bhavānīti |

bhavaṃ jīvanarūpaṃ jalaṃ ānayati jīvayatīti bhavānī || 22 || || (fol. 20v, 7–8, 21v, 1–2)

«Colophon of the root text:»

iti śrīkarpūrastotraṃ samāptam || (fol. 20v, 5)

«Colophon of the commentary:»

iti śrībhaṭṭopanāmaka jayarāmabhaṭṭasutavārāṇasīgarbhasaṃbhavadakṣiṇācāramatapravarttaka­kāśīnāthabhaṭṭaviracitā karpūrastavadīpikā samāptā || || śubham astu sarvadā || || ||

saṃvat 1887 māghaśuklapaṃcamīdine likhitam idaṃ pustakaṃ vijayānaṃdena || śrī gurvarpaṇam astu || (fol. 21v, 3–5)

Microfilm Details

Reel No. A 977/21

Date of Filming 20-01-1985

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 27-08-2008

Bibliography